Declension table of saṅkarṣaṇa

Deva

NeuterSingularDualPlural
Nominativesaṅkarṣaṇam saṅkarṣaṇe saṅkarṣaṇāni
Vocativesaṅkarṣaṇa saṅkarṣaṇe saṅkarṣaṇāni
Accusativesaṅkarṣaṇam saṅkarṣaṇe saṅkarṣaṇāni
Instrumentalsaṅkarṣaṇena saṅkarṣaṇābhyām saṅkarṣaṇaiḥ
Dativesaṅkarṣaṇāya saṅkarṣaṇābhyām saṅkarṣaṇebhyaḥ
Ablativesaṅkarṣaṇāt saṅkarṣaṇābhyām saṅkarṣaṇebhyaḥ
Genitivesaṅkarṣaṇasya saṅkarṣaṇayoḥ saṅkarṣaṇānām
Locativesaṅkarṣaṇe saṅkarṣaṇayoḥ saṅkarṣaṇeṣu

Compound saṅkarṣaṇa -

Adverb -saṅkarṣaṇam -saṅkarṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria