सुबन्तावली ?सङ्कल्पश्राद्धप्रयोग

Roma

पुमान्एकद्विबहु
प्रथमासङ्कल्पश्राद्धप्रयोगः सङ्कल्पश्राद्धप्रयोगौ सङ्कल्पश्राद्धप्रयोगाः
सम्बोधनम्सङ्कल्पश्राद्धप्रयोग सङ्कल्पश्राद्धप्रयोगौ सङ्कल्पश्राद्धप्रयोगाः
द्वितीयासङ्कल्पश्राद्धप्रयोगम् सङ्कल्पश्राद्धप्रयोगौ सङ्कल्पश्राद्धप्रयोगान्
तृतीयासङ्कल्पश्राद्धप्रयोगेण सङ्कल्पश्राद्धप्रयोगाभ्याम् सङ्कल्पश्राद्धप्रयोगैः सङ्कल्पश्राद्धप्रयोगेभिः
चतुर्थीसङ्कल्पश्राद्धप्रयोगाय सङ्कल्पश्राद्धप्रयोगाभ्याम् सङ्कल्पश्राद्धप्रयोगेभ्यः
पञ्चमीसङ्कल्पश्राद्धप्रयोगात् सङ्कल्पश्राद्धप्रयोगाभ्याम् सङ्कल्पश्राद्धप्रयोगेभ्यः
षष्ठीसङ्कल्पश्राद्धप्रयोगस्य सङ्कल्पश्राद्धप्रयोगयोः सङ्कल्पश्राद्धप्रयोगाणाम्
सप्तमीसङ्कल्पश्राद्धप्रयोगे सङ्कल्पश्राद्धप्रयोगयोः सङ्कल्पश्राद्धप्रयोगेषु

समास सङ्कल्पश्राद्धप्रयोग

अव्यय ॰सङ्कल्पश्राद्धप्रयोगम् ॰सङ्कल्पश्राद्धप्रयोगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria