Declension table of saṅkalpasūryodaya

Deva

MasculineSingularDualPlural
Nominativesaṅkalpasūryodayaḥ saṅkalpasūryodayau saṅkalpasūryodayāḥ
Vocativesaṅkalpasūryodaya saṅkalpasūryodayau saṅkalpasūryodayāḥ
Accusativesaṅkalpasūryodayam saṅkalpasūryodayau saṅkalpasūryodayān
Instrumentalsaṅkalpasūryodayena saṅkalpasūryodayābhyām saṅkalpasūryodayaiḥ saṅkalpasūryodayebhiḥ
Dativesaṅkalpasūryodayāya saṅkalpasūryodayābhyām saṅkalpasūryodayebhyaḥ
Ablativesaṅkalpasūryodayāt saṅkalpasūryodayābhyām saṅkalpasūryodayebhyaḥ
Genitivesaṅkalpasūryodayasya saṅkalpasūryodayayoḥ saṅkalpasūryodayānām
Locativesaṅkalpasūryodaye saṅkalpasūryodayayoḥ saṅkalpasūryodayeṣu

Compound saṅkalpasūryodaya -

Adverb -saṅkalpasūryodayam -saṅkalpasūryodayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria