Declension table of ?saṅkalpasiddhi

Deva

FeminineSingularDualPlural
Nominativesaṅkalpasiddhiḥ saṅkalpasiddhī saṅkalpasiddhayaḥ
Vocativesaṅkalpasiddhe saṅkalpasiddhī saṅkalpasiddhayaḥ
Accusativesaṅkalpasiddhim saṅkalpasiddhī saṅkalpasiddhīḥ
Instrumentalsaṅkalpasiddhyā saṅkalpasiddhibhyām saṅkalpasiddhibhiḥ
Dativesaṅkalpasiddhyai saṅkalpasiddhaye saṅkalpasiddhibhyām saṅkalpasiddhibhyaḥ
Ablativesaṅkalpasiddhyāḥ saṅkalpasiddheḥ saṅkalpasiddhibhyām saṅkalpasiddhibhyaḥ
Genitivesaṅkalpasiddhyāḥ saṅkalpasiddheḥ saṅkalpasiddhyoḥ saṅkalpasiddhīnām
Locativesaṅkalpasiddhyām saṅkalpasiddhau saṅkalpasiddhyoḥ saṅkalpasiddhiṣu

Compound saṅkalpasiddhi -

Adverb -saṅkalpasiddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria