Declension table of ?saṅkalpasiddhā

Deva

FeminineSingularDualPlural
Nominativesaṅkalpasiddhā saṅkalpasiddhe saṅkalpasiddhāḥ
Vocativesaṅkalpasiddhe saṅkalpasiddhe saṅkalpasiddhāḥ
Accusativesaṅkalpasiddhām saṅkalpasiddhe saṅkalpasiddhāḥ
Instrumentalsaṅkalpasiddhayā saṅkalpasiddhābhyām saṅkalpasiddhābhiḥ
Dativesaṅkalpasiddhāyai saṅkalpasiddhābhyām saṅkalpasiddhābhyaḥ
Ablativesaṅkalpasiddhāyāḥ saṅkalpasiddhābhyām saṅkalpasiddhābhyaḥ
Genitivesaṅkalpasiddhāyāḥ saṅkalpasiddhayoḥ saṅkalpasiddhānām
Locativesaṅkalpasiddhāyām saṅkalpasiddhayoḥ saṅkalpasiddhāsu

Adverb -saṅkalpasiddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria