Declension table of ?saṅkalpasambhavā

Deva

FeminineSingularDualPlural
Nominativesaṅkalpasambhavā saṅkalpasambhave saṅkalpasambhavāḥ
Vocativesaṅkalpasambhave saṅkalpasambhave saṅkalpasambhavāḥ
Accusativesaṅkalpasambhavām saṅkalpasambhave saṅkalpasambhavāḥ
Instrumentalsaṅkalpasambhavayā saṅkalpasambhavābhyām saṅkalpasambhavābhiḥ
Dativesaṅkalpasambhavāyai saṅkalpasambhavābhyām saṅkalpasambhavābhyaḥ
Ablativesaṅkalpasambhavāyāḥ saṅkalpasambhavābhyām saṅkalpasambhavābhyaḥ
Genitivesaṅkalpasambhavāyāḥ saṅkalpasambhavayoḥ saṅkalpasambhavānām
Locativesaṅkalpasambhavāyām saṅkalpasambhavayoḥ saṅkalpasambhavāsu

Adverb -saṅkalpasambhavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria