Declension table of ?saṅkalpasambhava

Deva

MasculineSingularDualPlural
Nominativesaṅkalpasambhavaḥ saṅkalpasambhavau saṅkalpasambhavāḥ
Vocativesaṅkalpasambhava saṅkalpasambhavau saṅkalpasambhavāḥ
Accusativesaṅkalpasambhavam saṅkalpasambhavau saṅkalpasambhavān
Instrumentalsaṅkalpasambhavena saṅkalpasambhavābhyām saṅkalpasambhavaiḥ saṅkalpasambhavebhiḥ
Dativesaṅkalpasambhavāya saṅkalpasambhavābhyām saṅkalpasambhavebhyaḥ
Ablativesaṅkalpasambhavāt saṅkalpasambhavābhyām saṅkalpasambhavebhyaḥ
Genitivesaṅkalpasambhavasya saṅkalpasambhavayoḥ saṅkalpasambhavānām
Locativesaṅkalpasambhave saṅkalpasambhavayoḥ saṅkalpasambhaveṣu

Compound saṅkalpasambhava -

Adverb -saṅkalpasambhavam -saṅkalpasambhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria