Declension table of saṅkalpanīya

Deva

MasculineSingularDualPlural
Nominativesaṅkalpanīyaḥ saṅkalpanīyau saṅkalpanīyāḥ
Vocativesaṅkalpanīya saṅkalpanīyau saṅkalpanīyāḥ
Accusativesaṅkalpanīyam saṅkalpanīyau saṅkalpanīyān
Instrumentalsaṅkalpanīyena saṅkalpanīyābhyām saṅkalpanīyaiḥ
Dativesaṅkalpanīyāya saṅkalpanīyābhyām saṅkalpanīyebhyaḥ
Ablativesaṅkalpanīyāt saṅkalpanīyābhyām saṅkalpanīyebhyaḥ
Genitivesaṅkalpanīyasya saṅkalpanīyayoḥ saṅkalpanīyānām
Locativesaṅkalpanīye saṅkalpanīyayoḥ saṅkalpanīyeṣu

Compound saṅkalpanīya -

Adverb -saṅkalpanīyam -saṅkalpanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria