Declension table of ?saṅkalpanāmayī

Deva

FeminineSingularDualPlural
Nominativesaṅkalpanāmayī saṅkalpanāmayyau saṅkalpanāmayyaḥ
Vocativesaṅkalpanāmayi saṅkalpanāmayyau saṅkalpanāmayyaḥ
Accusativesaṅkalpanāmayīm saṅkalpanāmayyau saṅkalpanāmayīḥ
Instrumentalsaṅkalpanāmayyā saṅkalpanāmayībhyām saṅkalpanāmayībhiḥ
Dativesaṅkalpanāmayyai saṅkalpanāmayībhyām saṅkalpanāmayībhyaḥ
Ablativesaṅkalpanāmayyāḥ saṅkalpanāmayībhyām saṅkalpanāmayībhyaḥ
Genitivesaṅkalpanāmayyāḥ saṅkalpanāmayyoḥ saṅkalpanāmayīnām
Locativesaṅkalpanāmayyām saṅkalpanāmayyoḥ saṅkalpanāmayīṣu

Compound saṅkalpanāmayi - saṅkalpanāmayī -

Adverb -saṅkalpanāmayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria