Declension table of ?saṅkalpanāmaya

Deva

NeuterSingularDualPlural
Nominativesaṅkalpanāmayam saṅkalpanāmaye saṅkalpanāmayāni
Vocativesaṅkalpanāmaya saṅkalpanāmaye saṅkalpanāmayāni
Accusativesaṅkalpanāmayam saṅkalpanāmaye saṅkalpanāmayāni
Instrumentalsaṅkalpanāmayena saṅkalpanāmayābhyām saṅkalpanāmayaiḥ
Dativesaṅkalpanāmayāya saṅkalpanāmayābhyām saṅkalpanāmayebhyaḥ
Ablativesaṅkalpanāmayāt saṅkalpanāmayābhyām saṅkalpanāmayebhyaḥ
Genitivesaṅkalpanāmayasya saṅkalpanāmayayoḥ saṅkalpanāmayānām
Locativesaṅkalpanāmaye saṅkalpanāmayayoḥ saṅkalpanāmayeṣu

Compound saṅkalpanāmaya -

Adverb -saṅkalpanāmayam -saṅkalpanāmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria