Declension table of ?saṅkalpamūlā

Deva

FeminineSingularDualPlural
Nominativesaṅkalpamūlā saṅkalpamūle saṅkalpamūlāḥ
Vocativesaṅkalpamūle saṅkalpamūle saṅkalpamūlāḥ
Accusativesaṅkalpamūlām saṅkalpamūle saṅkalpamūlāḥ
Instrumentalsaṅkalpamūlayā saṅkalpamūlābhyām saṅkalpamūlābhiḥ
Dativesaṅkalpamūlāyai saṅkalpamūlābhyām saṅkalpamūlābhyaḥ
Ablativesaṅkalpamūlāyāḥ saṅkalpamūlābhyām saṅkalpamūlābhyaḥ
Genitivesaṅkalpamūlāyāḥ saṅkalpamūlayoḥ saṅkalpamūlānām
Locativesaṅkalpamūlāyām saṅkalpamūlayoḥ saṅkalpamūlāsu

Adverb -saṅkalpamūlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria