Declension table of ?saṅkalpakulmala

Deva

NeuterSingularDualPlural
Nominativesaṅkalpakulmalam saṅkalpakulmale saṅkalpakulmalāni
Vocativesaṅkalpakulmala saṅkalpakulmale saṅkalpakulmalāni
Accusativesaṅkalpakulmalam saṅkalpakulmale saṅkalpakulmalāni
Instrumentalsaṅkalpakulmalena saṅkalpakulmalābhyām saṅkalpakulmalaiḥ
Dativesaṅkalpakulmalāya saṅkalpakulmalābhyām saṅkalpakulmalebhyaḥ
Ablativesaṅkalpakulmalāt saṅkalpakulmalābhyām saṅkalpakulmalebhyaḥ
Genitivesaṅkalpakulmalasya saṅkalpakulmalayoḥ saṅkalpakulmalānām
Locativesaṅkalpakulmale saṅkalpakulmalayoḥ saṅkalpakulmaleṣu

Compound saṅkalpakulmala -

Adverb -saṅkalpakulmalam -saṅkalpakulmalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria