सुबन्तावली ?सङ्कल्पजा

Roma

स्त्रीएकद्विबहु
प्रथमासङ्कल्पजा सङ्कल्पजे सङ्कल्पजाः
सम्बोधनम्सङ्कल्पजे सङ्कल्पजे सङ्कल्पजाः
द्वितीयासङ्कल्पजाम् सङ्कल्पजे सङ्कल्पजाः
तृतीयासङ्कल्पजया सङ्कल्पजाभ्याम् सङ्कल्पजाभिः
चतुर्थीसङ्कल्पजायै सङ्कल्पजाभ्याम् सङ्कल्पजाभ्यः
पञ्चमीसङ्कल्पजायाः सङ्कल्पजाभ्याम् सङ्कल्पजाभ्यः
षष्ठीसङ्कल्पजायाः सङ्कल्पजयोः सङ्कल्पजानाम्
सप्तमीसङ्कल्पजायाम् सङ्कल्पजयोः सङ्कल्पजासु

अव्यय ॰सङ्कल्पजम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria