Declension table of ?saṅkalpadurgabhañjana

Deva

NeuterSingularDualPlural
Nominativesaṅkalpadurgabhañjanam saṅkalpadurgabhañjane saṅkalpadurgabhañjanāni
Vocativesaṅkalpadurgabhañjana saṅkalpadurgabhañjane saṅkalpadurgabhañjanāni
Accusativesaṅkalpadurgabhañjanam saṅkalpadurgabhañjane saṅkalpadurgabhañjanāni
Instrumentalsaṅkalpadurgabhañjanena saṅkalpadurgabhañjanābhyām saṅkalpadurgabhañjanaiḥ
Dativesaṅkalpadurgabhañjanāya saṅkalpadurgabhañjanābhyām saṅkalpadurgabhañjanebhyaḥ
Ablativesaṅkalpadurgabhañjanāt saṅkalpadurgabhañjanābhyām saṅkalpadurgabhañjanebhyaḥ
Genitivesaṅkalpadurgabhañjanasya saṅkalpadurgabhañjanayoḥ saṅkalpadurgabhañjanānām
Locativesaṅkalpadurgabhañjane saṅkalpadurgabhañjanayoḥ saṅkalpadurgabhañjaneṣu

Compound saṅkalpadurgabhañjana -

Adverb -saṅkalpadurgabhañjanam -saṅkalpadurgabhañjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria