Declension table of ?saṅkalpacandrikā

Deva

FeminineSingularDualPlural
Nominativesaṅkalpacandrikā saṅkalpacandrike saṅkalpacandrikāḥ
Vocativesaṅkalpacandrike saṅkalpacandrike saṅkalpacandrikāḥ
Accusativesaṅkalpacandrikām saṅkalpacandrike saṅkalpacandrikāḥ
Instrumentalsaṅkalpacandrikayā saṅkalpacandrikābhyām saṅkalpacandrikābhiḥ
Dativesaṅkalpacandrikāyai saṅkalpacandrikābhyām saṅkalpacandrikābhyaḥ
Ablativesaṅkalpacandrikāyāḥ saṅkalpacandrikābhyām saṅkalpacandrikābhyaḥ
Genitivesaṅkalpacandrikāyāḥ saṅkalpacandrikayoḥ saṅkalpacandrikāṇām
Locativesaṅkalpacandrikāyām saṅkalpacandrikayoḥ saṅkalpacandrikāsu

Adverb -saṅkalpacandrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria