Declension table of saṅkalita

Deva

MasculineSingularDualPlural
Nominativesaṅkalitaḥ saṅkalitau saṅkalitāḥ
Vocativesaṅkalita saṅkalitau saṅkalitāḥ
Accusativesaṅkalitam saṅkalitau saṅkalitān
Instrumentalsaṅkalitena saṅkalitābhyām saṅkalitaiḥ saṅkalitebhiḥ
Dativesaṅkalitāya saṅkalitābhyām saṅkalitebhyaḥ
Ablativesaṅkalitāt saṅkalitābhyām saṅkalitebhyaḥ
Genitivesaṅkalitasya saṅkalitayoḥ saṅkalitānām
Locativesaṅkalite saṅkalitayoḥ saṅkaliteṣu

Compound saṅkalita -

Adverb -saṅkalitam -saṅkalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria