Declension table of saṅkalanā

Deva

FeminineSingularDualPlural
Nominativesaṅkalanā saṅkalane saṅkalanāḥ
Vocativesaṅkalane saṅkalane saṅkalanāḥ
Accusativesaṅkalanām saṅkalane saṅkalanāḥ
Instrumentalsaṅkalanayā saṅkalanābhyām saṅkalanābhiḥ
Dativesaṅkalanāyai saṅkalanābhyām saṅkalanābhyaḥ
Ablativesaṅkalanāyāḥ saṅkalanābhyām saṅkalanābhyaḥ
Genitivesaṅkalanāyāḥ saṅkalanayoḥ saṅkalanānām
Locativesaṅkalanāyām saṅkalanayoḥ saṅkalanāsu

Adverb -saṅkalanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria