Declension table of saṅkāśya

Deva

MasculineSingularDualPlural
Nominativesaṅkāśyaḥ saṅkāśyau saṅkāśyāḥ
Vocativesaṅkāśya saṅkāśyau saṅkāśyāḥ
Accusativesaṅkāśyam saṅkāśyau saṅkāśyān
Instrumentalsaṅkāśyena saṅkāśyābhyām saṅkāśyaiḥ saṅkāśyebhiḥ
Dativesaṅkāśyāya saṅkāśyābhyām saṅkāśyebhyaḥ
Ablativesaṅkāśyāt saṅkāśyābhyām saṅkāśyebhyaḥ
Genitivesaṅkāśyasya saṅkāśyayoḥ saṅkāśyānām
Locativesaṅkāśye saṅkāśyayoḥ saṅkāśyeṣu

Compound saṅkāśya -

Adverb -saṅkāśyam -saṅkāśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria