Declension table of saṅkāśā

Deva

FeminineSingularDualPlural
Nominativesaṅkāśā saṅkāśe saṅkāśāḥ
Vocativesaṅkāśe saṅkāśe saṅkāśāḥ
Accusativesaṅkāśām saṅkāśe saṅkāśāḥ
Instrumentalsaṅkāśayā saṅkāśābhyām saṅkāśābhiḥ
Dativesaṅkāśāyai saṅkāśābhyām saṅkāśābhyaḥ
Ablativesaṅkāśāyāḥ saṅkāśābhyām saṅkāśābhyaḥ
Genitivesaṅkāśāyāḥ saṅkāśayoḥ saṅkāśānām
Locativesaṅkāśāyām saṅkāśayoḥ saṅkāśāsu

Adverb -saṅkāśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria