सुबन्तावली ?सङ्कटोत्तीर्णा

Roma

स्त्रीएकद्विबहु
प्रथमासङ्कटोत्तीर्णा सङ्कटोत्तीर्णे सङ्कटोत्तीर्णाः
सम्बोधनम्सङ्कटोत्तीर्णे सङ्कटोत्तीर्णे सङ्कटोत्तीर्णाः
द्वितीयासङ्कटोत्तीर्णाम् सङ्कटोत्तीर्णे सङ्कटोत्तीर्णाः
तृतीयासङ्कटोत्तीर्णया सङ्कटोत्तीर्णाभ्याम् सङ्कटोत्तीर्णाभिः
चतुर्थीसङ्कटोत्तीर्णायै सङ्कटोत्तीर्णाभ्याम् सङ्कटोत्तीर्णाभ्यः
पञ्चमीसङ्कटोत्तीर्णायाः सङ्कटोत्तीर्णाभ्याम् सङ्कटोत्तीर्णाभ्यः
षष्ठीसङ्कटोत्तीर्णायाः सङ्कटोत्तीर्णयोः सङ्कटोत्तीर्णानाम्
सप्तमीसङ्कटोत्तीर्णायाम् सङ्कटोत्तीर्णयोः सङ्कटोत्तीर्णासु

अव्यय ॰सङ्कटोत्तीर्णम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria