Declension table of ?saṅkaṭika

Deva

MasculineSingularDualPlural
Nominativesaṅkaṭikaḥ saṅkaṭikau saṅkaṭikāḥ
Vocativesaṅkaṭika saṅkaṭikau saṅkaṭikāḥ
Accusativesaṅkaṭikam saṅkaṭikau saṅkaṭikān
Instrumentalsaṅkaṭikena saṅkaṭikābhyām saṅkaṭikaiḥ saṅkaṭikebhiḥ
Dativesaṅkaṭikāya saṅkaṭikābhyām saṅkaṭikebhyaḥ
Ablativesaṅkaṭikāt saṅkaṭikābhyām saṅkaṭikebhyaḥ
Genitivesaṅkaṭikasya saṅkaṭikayoḥ saṅkaṭikānām
Locativesaṅkaṭike saṅkaṭikayoḥ saṅkaṭikeṣu

Compound saṅkaṭika -

Adverb -saṅkaṭikam -saṅkaṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria