Declension table of ?saṅkaṭasthā

Deva

FeminineSingularDualPlural
Nominativesaṅkaṭasthā saṅkaṭasthe saṅkaṭasthāḥ
Vocativesaṅkaṭasthe saṅkaṭasthe saṅkaṭasthāḥ
Accusativesaṅkaṭasthām saṅkaṭasthe saṅkaṭasthāḥ
Instrumentalsaṅkaṭasthayā saṅkaṭasthābhyām saṅkaṭasthābhiḥ
Dativesaṅkaṭasthāyai saṅkaṭasthābhyām saṅkaṭasthābhyaḥ
Ablativesaṅkaṭasthāyāḥ saṅkaṭasthābhyām saṅkaṭasthābhyaḥ
Genitivesaṅkaṭasthāyāḥ saṅkaṭasthayoḥ saṅkaṭasthānām
Locativesaṅkaṭasthāyām saṅkaṭasthayoḥ saṅkaṭasthāsu

Adverb -saṅkaṭastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria