Declension table of ?saṅkaṭastha

Deva

MasculineSingularDualPlural
Nominativesaṅkaṭasthaḥ saṅkaṭasthau saṅkaṭasthāḥ
Vocativesaṅkaṭastha saṅkaṭasthau saṅkaṭasthāḥ
Accusativesaṅkaṭastham saṅkaṭasthau saṅkaṭasthān
Instrumentalsaṅkaṭasthena saṅkaṭasthābhyām saṅkaṭasthaiḥ saṅkaṭasthebhiḥ
Dativesaṅkaṭasthāya saṅkaṭasthābhyām saṅkaṭasthebhyaḥ
Ablativesaṅkaṭasthāt saṅkaṭasthābhyām saṅkaṭasthebhyaḥ
Genitivesaṅkaṭasthasya saṅkaṭasthayoḥ saṅkaṭasthānām
Locativesaṅkaṭasthe saṅkaṭasthayoḥ saṅkaṭastheṣu

Compound saṅkaṭastha -

Adverb -saṅkaṭastham -saṅkaṭasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria