सुबन्तावली ?सङ्कटहरचतुर्थीव्रत

Roma

नपुंसकम्एकद्विबहु
प्रथमासङ्कटहरचतुर्थीव्रतम् सङ्कटहरचतुर्थीव्रते सङ्कटहरचतुर्थीव्रतानि
सम्बोधनम्सङ्कटहरचतुर्थीव्रत सङ्कटहरचतुर्थीव्रते सङ्कटहरचतुर्थीव्रतानि
द्वितीयासङ्कटहरचतुर्थीव्रतम् सङ्कटहरचतुर्थीव्रते सङ्कटहरचतुर्थीव्रतानि
तृतीयासङ्कटहरचतुर्थीव्रतेन सङ्कटहरचतुर्थीव्रताभ्याम् सङ्कटहरचतुर्थीव्रतैः
चतुर्थीसङ्कटहरचतुर्थीव्रताय सङ्कटहरचतुर्थीव्रताभ्याम् सङ्कटहरचतुर्थीव्रतेभ्यः
पञ्चमीसङ्कटहरचतुर्थीव्रतात् सङ्कटहरचतुर्थीव्रताभ्याम् सङ्कटहरचतुर्थीव्रतेभ्यः
षष्ठीसङ्कटहरचतुर्थीव्रतस्य सङ्कटहरचतुर्थीव्रतयोः सङ्कटहरचतुर्थीव्रतानाम्
सप्तमीसङ्कटहरचतुर्थीव्रते सङ्कटहरचतुर्थीव्रतयोः सङ्कटहरचतुर्थीव्रतेषु

समास सङ्कटहरचतुर्थीव्रत

अव्यय ॰सङ्कटहरचतुर्थीव्रतम् ॰सङ्कटहरचतुर्थीव्रतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria