Declension table of saṅkaṭahara

Deva

MasculineSingularDualPlural
Nominativesaṅkaṭaharaḥ saṅkaṭaharau saṅkaṭaharāḥ
Vocativesaṅkaṭahara saṅkaṭaharau saṅkaṭaharāḥ
Accusativesaṅkaṭaharam saṅkaṭaharau saṅkaṭaharān
Instrumentalsaṅkaṭahareṇa saṅkaṭaharābhyām saṅkaṭaharaiḥ saṅkaṭaharebhiḥ
Dativesaṅkaṭaharāya saṅkaṭaharābhyām saṅkaṭaharebhyaḥ
Ablativesaṅkaṭaharāt saṅkaṭaharābhyām saṅkaṭaharebhyaḥ
Genitivesaṅkaṭaharasya saṅkaṭaharayoḥ saṅkaṭaharāṇām
Locativesaṅkaṭahare saṅkaṭaharayoḥ saṅkaṭahareṣu

Compound saṅkaṭahara -

Adverb -saṅkaṭaharam -saṅkaṭaharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria