सुबन्तावली सङ्कटा

Roma

स्त्रीएकद्विबहु
प्रथमासङ्कटा सङ्कटे सङ्कटाः
सम्बोधनम्सङ्कटे सङ्कटे सङ्कटाः
द्वितीयासङ्कटाम् सङ्कटे सङ्कटाः
तृतीयासङ्कटया सङ्कटाभ्याम् सङ्कटाभिः
चतुर्थीसङ्कटायै सङ्कटाभ्याम् सङ्कटाभ्यः
पञ्चमीसङ्कटायाः सङ्कटाभ्याम् सङ्कटाभ्यः
षष्ठीसङ्कटायाः सङ्कटयोः सङ्कटानाम्
सप्तमीसङ्कटायाम् सङ्कटयोः सङ्कटासु

अव्यय ॰सङ्कटम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria