Declension table of saṅkaṭa

Deva

NeuterSingularDualPlural
Nominativesaṅkaṭam saṅkaṭe saṅkaṭāni
Vocativesaṅkaṭa saṅkaṭe saṅkaṭāni
Accusativesaṅkaṭam saṅkaṭe saṅkaṭāni
Instrumentalsaṅkaṭena saṅkaṭābhyām saṅkaṭaiḥ
Dativesaṅkaṭāya saṅkaṭābhyām saṅkaṭebhyaḥ
Ablativesaṅkaṭāt saṅkaṭābhyām saṅkaṭebhyaḥ
Genitivesaṅkaṭasya saṅkaṭayoḥ saṅkaṭānām
Locativesaṅkaṭe saṅkaṭayoḥ saṅkaṭeṣu

Compound saṅkaṭa -

Adverb -saṅkaṭam -saṅkaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria