Declension table of saṅkaṭa

Deva

MasculineSingularDualPlural
Nominativesaṅkaṭaḥ saṅkaṭau saṅkaṭāḥ
Vocativesaṅkaṭa saṅkaṭau saṅkaṭāḥ
Accusativesaṅkaṭam saṅkaṭau saṅkaṭān
Instrumentalsaṅkaṭena saṅkaṭābhyām saṅkaṭaiḥ saṅkaṭebhiḥ
Dativesaṅkaṭāya saṅkaṭābhyām saṅkaṭebhyaḥ
Ablativesaṅkaṭāt saṅkaṭābhyām saṅkaṭebhyaḥ
Genitivesaṅkaṭasya saṅkaṭayoḥ saṅkaṭānām
Locativesaṅkaṭe saṅkaṭayoḥ saṅkaṭeṣu

Compound saṅkaṭa -

Adverb -saṅkaṭam -saṅkaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria