सुबन्तावली ?सङ्कष्टनाशनव्रतRoma |
---|
नपुंसकम् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | सङ्कष्टनाशनव्रतम् | सङ्कष्टनाशनव्रते | सङ्कष्टनाशनव्रतानि |
सम्बोधनम् | सङ्कष्टनाशनव्रत | सङ्कष्टनाशनव्रते | सङ्कष्टनाशनव्रतानि |
द्वितीया | सङ्कष्टनाशनव्रतम् | सङ्कष्टनाशनव्रते | सङ्कष्टनाशनव्रतानि |
तृतीया | सङ्कष्टनाशनव्रतेन | सङ्कष्टनाशनव्रताभ्याम् | सङ्कष्टनाशनव्रतैः |
चतुर्थी | सङ्कष्टनाशनव्रताय | सङ्कष्टनाशनव्रताभ्याम् | सङ्कष्टनाशनव्रतेभ्यः |
पञ्चमी | सङ्कष्टनाशनव्रतात् | सङ्कष्टनाशनव्रताभ्याम् | सङ्कष्टनाशनव्रतेभ्यः |
षष्ठी | सङ्कष्टनाशनव्रतस्य | सङ्कष्टनाशनव्रतयोः | सङ्कष्टनाशनव्रतानाम् |
सप्तमी | सङ्कष्टनाशनव्रते | सङ्कष्टनाशनव्रतयोः | सङ्कष्टनाशनव्रतेषु |