सुबन्तावली ?सङ्कष्टनाशनव्रत

Roma

नपुंसकम्एकद्विबहु
प्रथमासङ्कष्टनाशनव्रतम् सङ्कष्टनाशनव्रते सङ्कष्टनाशनव्रतानि
सम्बोधनम्सङ्कष्टनाशनव्रत सङ्कष्टनाशनव्रते सङ्कष्टनाशनव्रतानि
द्वितीयासङ्कष्टनाशनव्रतम् सङ्कष्टनाशनव्रते सङ्कष्टनाशनव्रतानि
तृतीयासङ्कष्टनाशनव्रतेन सङ्कष्टनाशनव्रताभ्याम् सङ्कष्टनाशनव्रतैः
चतुर्थीसङ्कष्टनाशनव्रताय सङ्कष्टनाशनव्रताभ्याम् सङ्कष्टनाशनव्रतेभ्यः
पञ्चमीसङ्कष्टनाशनव्रतात् सङ्कष्टनाशनव्रताभ्याम् सङ्कष्टनाशनव्रतेभ्यः
षष्ठीसङ्कष्टनाशनव्रतस्य सङ्कष्टनाशनव्रतयोः सङ्कष्टनाशनव्रतानाम्
सप्तमीसङ्कष्टनाशनव्रते सङ्कष्टनाशनव्रतयोः सङ्कष्टनाशनव्रतेषु

समास सङ्कष्टनाशनव्रत

अव्यय ॰सङ्कष्टनाशनव्रतम् ॰सङ्कष्टनाशनव्रतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria