Declension table of saṅkṣubhita

Deva

NeuterSingularDualPlural
Nominativesaṅkṣubhitam saṅkṣubhite saṅkṣubhitāni
Vocativesaṅkṣubhita saṅkṣubhite saṅkṣubhitāni
Accusativesaṅkṣubhitam saṅkṣubhite saṅkṣubhitāni
Instrumentalsaṅkṣubhitena saṅkṣubhitābhyām saṅkṣubhitaiḥ
Dativesaṅkṣubhitāya saṅkṣubhitābhyām saṅkṣubhitebhyaḥ
Ablativesaṅkṣubhitāt saṅkṣubhitābhyām saṅkṣubhitebhyaḥ
Genitivesaṅkṣubhitasya saṅkṣubhitayoḥ saṅkṣubhitānām
Locativesaṅkṣubhite saṅkṣubhitayoḥ saṅkṣubhiteṣu

Compound saṅkṣubhita -

Adverb -saṅkṣubhitam -saṅkṣubhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria