Declension table of saṅkṣubhita

Deva

MasculineSingularDualPlural
Nominativesaṅkṣubhitaḥ saṅkṣubhitau saṅkṣubhitāḥ
Vocativesaṅkṣubhita saṅkṣubhitau saṅkṣubhitāḥ
Accusativesaṅkṣubhitam saṅkṣubhitau saṅkṣubhitān
Instrumentalsaṅkṣubhitena saṅkṣubhitābhyām saṅkṣubhitaiḥ saṅkṣubhitebhiḥ
Dativesaṅkṣubhitāya saṅkṣubhitābhyām saṅkṣubhitebhyaḥ
Ablativesaṅkṣubhitāt saṅkṣubhitābhyām saṅkṣubhitebhyaḥ
Genitivesaṅkṣubhitasya saṅkṣubhitayoḥ saṅkṣubhitānām
Locativesaṅkṣubhite saṅkṣubhitayoḥ saṅkṣubhiteṣu

Compound saṅkṣubhita -

Adverb -saṅkṣubhitam -saṅkṣubhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria