Declension table of ?saṅkṣubdhā

Deva

FeminineSingularDualPlural
Nominativesaṅkṣubdhā saṅkṣubdhe saṅkṣubdhāḥ
Vocativesaṅkṣubdhe saṅkṣubdhe saṅkṣubdhāḥ
Accusativesaṅkṣubdhām saṅkṣubdhe saṅkṣubdhāḥ
Instrumentalsaṅkṣubdhayā saṅkṣubdhābhyām saṅkṣubdhābhiḥ
Dativesaṅkṣubdhāyai saṅkṣubdhābhyām saṅkṣubdhābhyaḥ
Ablativesaṅkṣubdhāyāḥ saṅkṣubdhābhyām saṅkṣubdhābhyaḥ
Genitivesaṅkṣubdhāyāḥ saṅkṣubdhayoḥ saṅkṣubdhānām
Locativesaṅkṣubdhāyām saṅkṣubdhayoḥ saṅkṣubdhāsu

Adverb -saṅkṣubdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria