Declension table of saṅkṣubdha

Deva

MasculineSingularDualPlural
Nominativesaṅkṣubdhaḥ saṅkṣubdhau saṅkṣubdhāḥ
Vocativesaṅkṣubdha saṅkṣubdhau saṅkṣubdhāḥ
Accusativesaṅkṣubdham saṅkṣubdhau saṅkṣubdhān
Instrumentalsaṅkṣubdhena saṅkṣubdhābhyām saṅkṣubdhaiḥ saṅkṣubdhebhiḥ
Dativesaṅkṣubdhāya saṅkṣubdhābhyām saṅkṣubdhebhyaḥ
Ablativesaṅkṣubdhāt saṅkṣubdhābhyām saṅkṣubdhebhyaḥ
Genitivesaṅkṣubdhasya saṅkṣubdhayoḥ saṅkṣubdhānām
Locativesaṅkṣubdhe saṅkṣubdhayoḥ saṅkṣubdheṣu

Compound saṅkṣubdha -

Adverb -saṅkṣubdham -saṅkṣubdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria