Declension table of ?saṅkṣobhitā

Deva

FeminineSingularDualPlural
Nominativesaṅkṣobhitā saṅkṣobhite saṅkṣobhitāḥ
Vocativesaṅkṣobhite saṅkṣobhite saṅkṣobhitāḥ
Accusativesaṅkṣobhitām saṅkṣobhite saṅkṣobhitāḥ
Instrumentalsaṅkṣobhitayā saṅkṣobhitābhyām saṅkṣobhitābhiḥ
Dativesaṅkṣobhitāyai saṅkṣobhitābhyām saṅkṣobhitābhyaḥ
Ablativesaṅkṣobhitāyāḥ saṅkṣobhitābhyām saṅkṣobhitābhyaḥ
Genitivesaṅkṣobhitāyāḥ saṅkṣobhitayoḥ saṅkṣobhitānām
Locativesaṅkṣobhitāyām saṅkṣobhitayoḥ saṅkṣobhitāsu

Adverb -saṅkṣobhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria