Declension table of saṅkṣobhita

Deva

NeuterSingularDualPlural
Nominativesaṅkṣobhitam saṅkṣobhite saṅkṣobhitāni
Vocativesaṅkṣobhita saṅkṣobhite saṅkṣobhitāni
Accusativesaṅkṣobhitam saṅkṣobhite saṅkṣobhitāni
Instrumentalsaṅkṣobhitena saṅkṣobhitābhyām saṅkṣobhitaiḥ
Dativesaṅkṣobhitāya saṅkṣobhitābhyām saṅkṣobhitebhyaḥ
Ablativesaṅkṣobhitāt saṅkṣobhitābhyām saṅkṣobhitebhyaḥ
Genitivesaṅkṣobhitasya saṅkṣobhitayoḥ saṅkṣobhitānām
Locativesaṅkṣobhite saṅkṣobhitayoḥ saṅkṣobhiteṣu

Compound saṅkṣobhita -

Adverb -saṅkṣobhitam -saṅkṣobhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria