Declension table of saṅkṣobhita

Deva

MasculineSingularDualPlural
Nominativesaṅkṣobhitaḥ saṅkṣobhitau saṅkṣobhitāḥ
Vocativesaṅkṣobhita saṅkṣobhitau saṅkṣobhitāḥ
Accusativesaṅkṣobhitam saṅkṣobhitau saṅkṣobhitān
Instrumentalsaṅkṣobhitena saṅkṣobhitābhyām saṅkṣobhitaiḥ saṅkṣobhitebhiḥ
Dativesaṅkṣobhitāya saṅkṣobhitābhyām saṅkṣobhitebhyaḥ
Ablativesaṅkṣobhitāt saṅkṣobhitābhyām saṅkṣobhitebhyaḥ
Genitivesaṅkṣobhitasya saṅkṣobhitayoḥ saṅkṣobhitānām
Locativesaṅkṣobhite saṅkṣobhitayoḥ saṅkṣobhiteṣu

Compound saṅkṣobhita -

Adverb -saṅkṣobhitam -saṅkṣobhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria