Declension table of ?saṅkṣipti

Deva

FeminineSingularDualPlural
Nominativesaṅkṣiptiḥ saṅkṣiptī saṅkṣiptayaḥ
Vocativesaṅkṣipte saṅkṣiptī saṅkṣiptayaḥ
Accusativesaṅkṣiptim saṅkṣiptī saṅkṣiptīḥ
Instrumentalsaṅkṣiptyā saṅkṣiptibhyām saṅkṣiptibhiḥ
Dativesaṅkṣiptyai saṅkṣiptaye saṅkṣiptibhyām saṅkṣiptibhyaḥ
Ablativesaṅkṣiptyāḥ saṅkṣipteḥ saṅkṣiptibhyām saṅkṣiptibhyaḥ
Genitivesaṅkṣiptyāḥ saṅkṣipteḥ saṅkṣiptyoḥ saṅkṣiptīnām
Locativesaṅkṣiptyām saṅkṣiptau saṅkṣiptyoḥ saṅkṣiptiṣu

Compound saṅkṣipti -

Adverb -saṅkṣipti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria