सुबन्तावली ?सङ्क्षिप्तरागानुगापूजापद्धति

Roma

स्त्रीएकद्विबहु
प्रथमासङ्क्षिप्तरागानुगापूजापद्धतिः सङ्क्षिप्तरागानुगापूजापद्धती सङ्क्षिप्तरागानुगापूजापद्धतयः
सम्बोधनम्सङ्क्षिप्तरागानुगापूजापद्धते सङ्क्षिप्तरागानुगापूजापद्धती सङ्क्षिप्तरागानुगापूजापद्धतयः
द्वितीयासङ्क्षिप्तरागानुगापूजापद्धतिम् सङ्क्षिप्तरागानुगापूजापद्धती सङ्क्षिप्तरागानुगापूजापद्धतीः
तृतीयासङ्क्षिप्तरागानुगापूजापद्धत्या सङ्क्षिप्तरागानुगापूजापद्धतिभ्याम् सङ्क्षिप्तरागानुगापूजापद्धतिभिः
चतुर्थीसङ्क्षिप्तरागानुगापूजापद्धत्यै सङ्क्षिप्तरागानुगापूजापद्धतये सङ्क्षिप्तरागानुगापूजापद्धतिभ्याम् सङ्क्षिप्तरागानुगापूजापद्धतिभ्यः
पञ्चमीसङ्क्षिप्तरागानुगापूजापद्धत्याः सङ्क्षिप्तरागानुगापूजापद्धतेः सङ्क्षिप्तरागानुगापूजापद्धतिभ्याम् सङ्क्षिप्तरागानुगापूजापद्धतिभ्यः
षष्ठीसङ्क्षिप्तरागानुगापूजापद्धत्याः सङ्क्षिप्तरागानुगापूजापद्धतेः सङ्क्षिप्तरागानुगापूजापद्धत्योः सङ्क्षिप्तरागानुगापूजापद्धतीनाम्
सप्तमीसङ्क्षिप्तरागानुगापूजापद्धत्याम् सङ्क्षिप्तरागानुगापूजापद्धतौ सङ्क्षिप्तरागानुगापूजापद्धत्योः सङ्क्षिप्तरागानुगापूजापद्धतिषु

समास सङ्क्षिप्तरागानुगापूजापद्धति

अव्यय ॰सङ्क्षिप्तरागानुगापूजापद्धति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria