Declension table of ?saṅkṣiptaka

Deva

MasculineSingularDualPlural
Nominativesaṅkṣiptakaḥ saṅkṣiptakau saṅkṣiptakāḥ
Vocativesaṅkṣiptaka saṅkṣiptakau saṅkṣiptakāḥ
Accusativesaṅkṣiptakam saṅkṣiptakau saṅkṣiptakān
Instrumentalsaṅkṣiptakena saṅkṣiptakābhyām saṅkṣiptakaiḥ saṅkṣiptakebhiḥ
Dativesaṅkṣiptakāya saṅkṣiptakābhyām saṅkṣiptakebhyaḥ
Ablativesaṅkṣiptakāt saṅkṣiptakābhyām saṅkṣiptakebhyaḥ
Genitivesaṅkṣiptakasya saṅkṣiptakayoḥ saṅkṣiptakānām
Locativesaṅkṣiptake saṅkṣiptakayoḥ saṅkṣiptakeṣu

Compound saṅkṣiptaka -

Adverb -saṅkṣiptakam -saṅkṣiptakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria