Declension table of ?saṅkṣiptagati

Deva

FeminineSingularDualPlural
Nominativesaṅkṣiptagatiḥ saṅkṣiptagatī saṅkṣiptagatayaḥ
Vocativesaṅkṣiptagate saṅkṣiptagatī saṅkṣiptagatayaḥ
Accusativesaṅkṣiptagatim saṅkṣiptagatī saṅkṣiptagatīḥ
Instrumentalsaṅkṣiptagatyā saṅkṣiptagatibhyām saṅkṣiptagatibhiḥ
Dativesaṅkṣiptagatyai saṅkṣiptagataye saṅkṣiptagatibhyām saṅkṣiptagatibhyaḥ
Ablativesaṅkṣiptagatyāḥ saṅkṣiptagateḥ saṅkṣiptagatibhyām saṅkṣiptagatibhyaḥ
Genitivesaṅkṣiptagatyāḥ saṅkṣiptagateḥ saṅkṣiptagatyoḥ saṅkṣiptagatīnām
Locativesaṅkṣiptagatyām saṅkṣiptagatau saṅkṣiptagatyoḥ saṅkṣiptagatiṣu

Compound saṅkṣiptagati -

Adverb -saṅkṣiptagati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria