सुबन्तावली ?सङ्क्षेप्त्री

Roma

स्त्रीएकद्विबहु
प्रथमासङ्क्षेप्त्री सङ्क्षेप्त्र्यौ सङ्क्षेप्त्र्यः
सम्बोधनम्सङ्क्षेप्त्रि सङ्क्षेप्त्र्यौ सङ्क्षेप्त्र्यः
द्वितीयासङ्क्षेप्त्रीम् सङ्क्षेप्त्र्यौ सङ्क्षेप्त्रीः
तृतीयासङ्क्षेप्त्र्या सङ्क्षेप्त्रीभ्याम् सङ्क्षेप्त्रीभिः
चतुर्थीसङ्क्षेप्त्र्यै सङ्क्षेप्त्रीभ्याम् सङ्क्षेप्त्रीभ्यः
पञ्चमीसङ्क्षेप्त्र्याः सङ्क्षेप्त्रीभ्याम् सङ्क्षेप्त्रीभ्यः
षष्ठीसङ्क्षेप्त्र्याः सङ्क्षेप्त्र्योः सङ्क्षेप्त्रीणाम्
सप्तमीसङ्क्षेप्त्र्याम् सङ्क्षेप्त्र्योः सङ्क्षेप्त्रीषु

समास सङ्क्षेप्त्रि सङ्क्षेप्त्री

अव्यय ॰सङ्क्षेप्त्रि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria