सुबन्तावली सङ्क्षेपशारीरकभाष्य

Roma

नपुंसकम्एकद्विबहु
प्रथमासङ्क्षेपशारीरकभाष्यम् सङ्क्षेपशारीरकभाष्ये सङ्क्षेपशारीरकभाष्याणि
सम्बोधनम्सङ्क्षेपशारीरकभाष्य सङ्क्षेपशारीरकभाष्ये सङ्क्षेपशारीरकभाष्याणि
द्वितीयासङ्क्षेपशारीरकभाष्यम् सङ्क्षेपशारीरकभाष्ये सङ्क्षेपशारीरकभाष्याणि
तृतीयासङ्क्षेपशारीरकभाष्येण सङ्क्षेपशारीरकभाष्याभ्याम् सङ्क्षेपशारीरकभाष्यैः
चतुर्थीसङ्क्षेपशारीरकभाष्याय सङ्क्षेपशारीरकभाष्याभ्याम् सङ्क्षेपशारीरकभाष्येभ्यः
पञ्चमीसङ्क्षेपशारीरकभाष्यात् सङ्क्षेपशारीरकभाष्याभ्याम् सङ्क्षेपशारीरकभाष्येभ्यः
षष्ठीसङ्क्षेपशारीरकभाष्यस्य सङ्क्षेपशारीरकभाष्ययोः सङ्क्षेपशारीरकभाष्याणाम्
सप्तमीसङ्क्षेपशारीरकभाष्ये सङ्क्षेपशारीरकभाष्ययोः सङ्क्षेपशारीरकभाष्येषु

समास सङ्क्षेपशारीरकभाष्य

अव्यय ॰सङ्क्षेपशारीरकभाष्यम् ॰सङ्क्षेपशारीरकभाष्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria