सुबन्तावली ?सङ्क्षेपयोगवासिष्ठ

Roma

नपुंसकम्एकद्विबहु
प्रथमासङ्क्षेपयोगवासिष्ठम् सङ्क्षेपयोगवासिष्ठे सङ्क्षेपयोगवासिष्ठानि
सम्बोधनम्सङ्क्षेपयोगवासिष्ठ सङ्क्षेपयोगवासिष्ठे सङ्क्षेपयोगवासिष्ठानि
द्वितीयासङ्क्षेपयोगवासिष्ठम् सङ्क्षेपयोगवासिष्ठे सङ्क्षेपयोगवासिष्ठानि
तृतीयासङ्क्षेपयोगवासिष्ठेन सङ्क्षेपयोगवासिष्ठाभ्याम् सङ्क्षेपयोगवासिष्ठैः
चतुर्थीसङ्क्षेपयोगवासिष्ठाय सङ्क्षेपयोगवासिष्ठाभ्याम् सङ्क्षेपयोगवासिष्ठेभ्यः
पञ्चमीसङ्क्षेपयोगवासिष्ठात् सङ्क्षेपयोगवासिष्ठाभ्याम् सङ्क्षेपयोगवासिष्ठेभ्यः
षष्ठीसङ्क्षेपयोगवासिष्ठस्य सङ्क्षेपयोगवासिष्ठयोः सङ्क्षेपयोगवासिष्ठानाम्
सप्तमीसङ्क्षेपयोगवासिष्ठे सङ्क्षेपयोगवासिष्ठयोः सङ्क्षेपयोगवासिष्ठेषु

समास सङ्क्षेपयोगवासिष्ठ

अव्यय ॰सङ्क्षेपयोगवासिष्ठम् ॰सङ्क्षेपयोगवासिष्ठात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria