सुबन्तावली ?सङ्क्षेपविमर्शाधिरोह

Roma

पुमान्एकद्विबहु
प्रथमासङ्क्षेपविमर्शाधिरोहः सङ्क्षेपविमर्शाधिरोहौ सङ्क्षेपविमर्शाधिरोहाः
सम्बोधनम्सङ्क्षेपविमर्शाधिरोह सङ्क्षेपविमर्शाधिरोहौ सङ्क्षेपविमर्शाधिरोहाः
द्वितीयासङ्क्षेपविमर्शाधिरोहम् सङ्क्षेपविमर्शाधिरोहौ सङ्क्षेपविमर्शाधिरोहान्
तृतीयासङ्क्षेपविमर्शाधिरोहेण सङ्क्षेपविमर्शाधिरोहाभ्याम् सङ्क्षेपविमर्शाधिरोहैः सङ्क्षेपविमर्शाधिरोहेभिः
चतुर्थीसङ्क्षेपविमर्शाधिरोहाय सङ्क्षेपविमर्शाधिरोहाभ्याम् सङ्क्षेपविमर्शाधिरोहेभ्यः
पञ्चमीसङ्क्षेपविमर्शाधिरोहात् सङ्क्षेपविमर्शाधिरोहाभ्याम् सङ्क्षेपविमर्शाधिरोहेभ्यः
षष्ठीसङ्क्षेपविमर्शाधिरोहस्य सङ्क्षेपविमर्शाधिरोहयोः सङ्क्षेपविमर्शाधिरोहाणाम्
सप्तमीसङ्क्षेपविमर्शाधिरोहे सङ्क्षेपविमर्शाधिरोहयोः सङ्क्षेपविमर्शाधिरोहेषु

समास सङ्क्षेपविमर्शाधिरोह

अव्यय ॰सङ्क्षेपविमर्शाधिरोहम् ॰सङ्क्षेपविमर्शाधिरोहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria