सुबन्तावली ?सङ्क्षेपलक्षण

Roma

पुमान्एकद्विबहु
प्रथमासङ्क्षेपलक्षणः सङ्क्षेपलक्षणौ सङ्क्षेपलक्षणाः
सम्बोधनम्सङ्क्षेपलक्षण सङ्क्षेपलक्षणौ सङ्क्षेपलक्षणाः
द्वितीयासङ्क्षेपलक्षणम् सङ्क्षेपलक्षणौ सङ्क्षेपलक्षणान्
तृतीयासङ्क्षेपलक्षणेन सङ्क्षेपलक्षणाभ्याम् सङ्क्षेपलक्षणैः सङ्क्षेपलक्षणेभिः
चतुर्थीसङ्क्षेपलक्षणाय सङ्क्षेपलक्षणाभ्याम् सङ्क्षेपलक्षणेभ्यः
पञ्चमीसङ्क्षेपलक्षणात् सङ्क्षेपलक्षणाभ्याम् सङ्क्षेपलक्षणेभ्यः
षष्ठीसङ्क्षेपलक्षणस्य सङ्क्षेपलक्षणयोः सङ्क्षेपलक्षणानाम्
सप्तमीसङ्क्षेपलक्षणे सङ्क्षेपलक्षणयोः सङ्क्षेपलक्षणेषु

समास सङ्क्षेपलक्षण

अव्यय ॰सङ्क्षेपलक्षणम् ॰सङ्क्षेपलक्षणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria