Declension table of ?saṅkṣepakā

Deva

FeminineSingularDualPlural
Nominativesaṅkṣepakā saṅkṣepake saṅkṣepakāḥ
Vocativesaṅkṣepake saṅkṣepake saṅkṣepakāḥ
Accusativesaṅkṣepakām saṅkṣepake saṅkṣepakāḥ
Instrumentalsaṅkṣepakayā saṅkṣepakābhyām saṅkṣepakābhiḥ
Dativesaṅkṣepakāyai saṅkṣepakābhyām saṅkṣepakābhyaḥ
Ablativesaṅkṣepakāyāḥ saṅkṣepakābhyām saṅkṣepakābhyaḥ
Genitivesaṅkṣepakāyāḥ saṅkṣepakayoḥ saṅkṣepakāṇām
Locativesaṅkṣepakāyām saṅkṣepakayoḥ saṅkṣepakāsu

Adverb -saṅkṣepakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria