Declension table of ?saṅkṣepaka

Deva

NeuterSingularDualPlural
Nominativesaṅkṣepakam saṅkṣepake saṅkṣepakāṇi
Vocativesaṅkṣepaka saṅkṣepake saṅkṣepakāṇi
Accusativesaṅkṣepakam saṅkṣepake saṅkṣepakāṇi
Instrumentalsaṅkṣepakeṇa saṅkṣepakābhyām saṅkṣepakaiḥ
Dativesaṅkṣepakāya saṅkṣepakābhyām saṅkṣepakebhyaḥ
Ablativesaṅkṣepakāt saṅkṣepakābhyām saṅkṣepakebhyaḥ
Genitivesaṅkṣepakasya saṅkṣepakayoḥ saṅkṣepakāṇām
Locativesaṅkṣepake saṅkṣepakayoḥ saṅkṣepakeṣu

Compound saṅkṣepaka -

Adverb -saṅkṣepakam -saṅkṣepakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria