Declension table of ?saṅkṣepaka

Deva

MasculineSingularDualPlural
Nominativesaṅkṣepakaḥ saṅkṣepakau saṅkṣepakāḥ
Vocativesaṅkṣepaka saṅkṣepakau saṅkṣepakāḥ
Accusativesaṅkṣepakam saṅkṣepakau saṅkṣepakān
Instrumentalsaṅkṣepakeṇa saṅkṣepakābhyām saṅkṣepakaiḥ saṅkṣepakebhiḥ
Dativesaṅkṣepakāya saṅkṣepakābhyām saṅkṣepakebhyaḥ
Ablativesaṅkṣepakāt saṅkṣepakābhyām saṅkṣepakebhyaḥ
Genitivesaṅkṣepakasya saṅkṣepakayoḥ saṅkṣepakāṇām
Locativesaṅkṣepake saṅkṣepakayoḥ saṅkṣepakeṣu

Compound saṅkṣepaka -

Adverb -saṅkṣepakam -saṅkṣepakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria