सुबन्तावली ?सङ्क्षेपगायत्रीन्यासRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | सङ्क्षेपगायत्रीन्यासः | सङ्क्षेपगायत्रीन्यासौ | सङ्क्षेपगायत्रीन्यासाः |
सम्बोधनम् | सङ्क्षेपगायत्रीन्यास | सङ्क्षेपगायत्रीन्यासौ | सङ्क्षेपगायत्रीन्यासाः |
द्वितीया | सङ्क्षेपगायत्रीन्यासम् | सङ्क्षेपगायत्रीन्यासौ | सङ्क्षेपगायत्रीन्यासान् |
तृतीया | सङ्क्षेपगायत्रीन्यासेन | सङ्क्षेपगायत्रीन्यासाभ्याम् | सङ्क्षेपगायत्रीन्यासैः सङ्क्षेपगायत्रीन्यासेभिः |
चतुर्थी | सङ्क्षेपगायत्रीन्यासाय | सङ्क्षेपगायत्रीन्यासाभ्याम् | सङ्क्षेपगायत्रीन्यासेभ्यः |
पञ्चमी | सङ्क्षेपगायत्रीन्यासात् | सङ्क्षेपगायत्रीन्यासाभ्याम् | सङ्क्षेपगायत्रीन्यासेभ्यः |
षष्ठी | सङ्क्षेपगायत्रीन्यासस्य | सङ्क्षेपगायत्रीन्यासयोः | सङ्क्षेपगायत्रीन्यासानाम् |
सप्तमी | सङ्क्षेपगायत्रीन्यासे | सङ्क्षेपगायत्रीन्यासयोः | सङ्क्षेपगायत्रीन्यासेषु |