Declension table of ?saṅkṣepabhārata

Deva

NeuterSingularDualPlural
Nominativesaṅkṣepabhāratam saṅkṣepabhārate saṅkṣepabhāratāni
Vocativesaṅkṣepabhārata saṅkṣepabhārate saṅkṣepabhāratāni
Accusativesaṅkṣepabhāratam saṅkṣepabhārate saṅkṣepabhāratāni
Instrumentalsaṅkṣepabhāratena saṅkṣepabhāratābhyām saṅkṣepabhārataiḥ
Dativesaṅkṣepabhāratāya saṅkṣepabhāratābhyām saṅkṣepabhāratebhyaḥ
Ablativesaṅkṣepabhāratāt saṅkṣepabhāratābhyām saṅkṣepabhāratebhyaḥ
Genitivesaṅkṣepabhāratasya saṅkṣepabhāratayoḥ saṅkṣepabhāratānām
Locativesaṅkṣepabhārate saṅkṣepabhāratayoḥ saṅkṣepabhārateṣu

Compound saṅkṣepabhārata -

Adverb -saṅkṣepabhāratam -saṅkṣepabhāratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria